108 Karanas Names and Its Meaning
Karana Ujjivanam link
Nritta Hasta
Talapuṣpapuṭam ( तालपुष्पपुटम ): Handful of flowers
Vartitam: Inverted
Valitōrukam: Folded thigh
Apaviddam: violently shaken
Samanakam: Level nails
Līnam: Inserted
Swastikarēchitam: Whirling cross
Manḍalaswastikam: Crossed Region
Nikuṭṭakam: Shouldered arms
Ardhanikuṭṭam: Half-shouldered arms
Kaṭīchinnam: Split waist
Ardharēchitam: half-whirl
Vakśaswastikam: Crossed chest
Unmattam: Frenzied
Swastikam: Crossed
Pṛṣṭhaswastikam: Crossed at the back
Dikswastikam: Crossed
Alātam:Circling
Kaṭīsamam:Level waist
Ākśiptarēchitam: To cast off
Vikśiptākśiptam: Thrown over
Ardhaswastikam: legs crossed in swastika
Añchitam: Placing
Bhujaṅgatrāsitam: Fear of a serpant
Ūrdhvajānu: Raised knee
Nikuñchitam: Bent
Mattalli: Reeling drunkenly
Ardhamattalli: Semi-intoxicated reeling
Rēchitanikuṭṭam: Whirling shouldered arms
Pādāpaviddakam: Piercing the heels
Valitam: Folded in
Gūrṇitam: Reeling
Lalitam: Graceful
Daṇḍapakśam: Stiff side
Bhujaṅgatrastarēchitam: Reeling with bhujangastrasita
Nūpuram: The anklet
Vaiṣākharēchitam: Whirling limb
Bhramaram: Bee
Chaturam: Four fingers
Bhujaṅgāñchitam: Serpent Touch
Daṇḍarēchitam: Stiffened hands and legs
Vṛśchikakuṭṭitam: Scoprpion in nikutta
Kaṭībhrāntam: waist moved violently
Latāvṛśchikam: Scorpion creeping down
Chinnam: Split
Vṛśchikarēchitam: Whirling scorpion
Vṛśchikam: Scorpion
Vyamsitam: Beguiled
Pārśvanikuṭṭakam: Folded arms on the side
Lalāṭatilakam: Forehead mark
Krāntam: Bending kunchita leg back
Kuñchitam: Angular bend
Chakramaṇḍalam: Turning the body
Urōmaṇḍalam: Chest region
Ākśiptam: scattering
Talavilāsitam: upturned toes
Argaḷam: Barred
Vikṣiptam: Throwing about above with hands and feet thrown backwards and sideways
Āvartam: Whirlpool
Dōlāpādam: Swinging the leg
Vivṛttam: Unwound
Vinivṛttam: Revered vivarta
Pārśvakrāntam: Movement to one side
Niṣumbhitam/Nistambhitam: Stamping
Vidyutbhrāntam: A sudden flash
Atikrāntam: A step forward
Vivartitakam: unfolding
Gajakrīḍitam: The sport of elephants
Talasamsphoṭitam: Clapping
Garuḍaplutam: The flight of Garuda
Gaṇḍasūchī: Cheek Needle
Parīvṛttam: Circling about
Pārśvajānu: Knee to one side
Gṛdrāvalīnakam: Kite-like
Sannatam: Hands well bent
Sūchī: Needle
Ardhasūchī: Half-needle
Sūchīviddham: Probling with a needle
Apakrāntam: Oblique gait
Mayūralalitam: Peacock’s grace
Sarpitam: Creeping serpent
Danḍapādam: Stick leg
Harinaplutam: The flight of the deer
Prēnkōlitam: Cradle swing
Nitambam: posterior
Skalitam: Tipped
Karihastam: The elephant’s trunk
PrasarpitamMoved to the front
Simhavikrīḍitam: lion’s sport
Simhākarṣitam: Lion’s sport
Udvṛttam: Lifted up
Upaśṛtam: Moved towards
Talasaṅghaṭṭitam: Clapping palms
Janitam: The origin
Avahittakam: pointing fingers
Nivēśam: Settling
Ēlakākrīditam: A ram’s sport
Ūrūdvṛttam: Twisted thigh
Madaskalitam: Moving drunkenly
Viṣṇukrāntam: Vishnu’s movements
Sambhrāntam: Bewilderment
Viśkhambam: Extended
Udghaṭṭitam: Standing on tip toes
Vṛśabhakrīḍitam: Bull’s sport
Lōlitam: Rolling
Nāgāpasarpitam: Serpentine movement
Śakaṭāsyam: The cart wheel
Gaṅgāvataranam: Descent of Ganga
अ-a
आ-ā
इ-i
ई-ī
उ-u
ऊ-ū
ऋ-ṛ
ए-e
ऐ- ai ओ - o औ - au
अं-ṁ
अः-ḥ
क- ka
ख- kha
ग- ga
घ- gha
ङ-ṅg /ṅ
च- ca
छ- cha ज - ja झ - jha ञ - jña ट - ṭ ठ - ṭha ड - ḍa ढ - ḍha ण - ṇa त - ta थ - tha द - da ध - dha न - na प - pa फ - pha ब - ba भ - bha
म- ma
य- ya
र- ra
ल- la
व- va
श- śa
ष-ṣa
स- sa
ह- ha
क्ष-kṣa
त्र- tra
ज्ञ- jña
Śiro Bheda
आकम्पितंकम्पितंच धुतम्ववधुतमेव च ।
पररवावहतोद्वावहतकं अवधुतंतथा अवितम्॥
वनहवितंपरावृत्तमुम्पिप्तंचाप्यधोगतम्।
लोवलतंचैव ववज्ञेयंत्रयोदशववधंवशरः ॥
Ākampitam Kampitam ca Dhutam Vidhutaṃeva ca
Parivāhita-Udvāhitakam Avadhutam tathā-Añcitam
Nihañcitam Parāvṛttam Utkṣiptam cāpi-Adhogatam
Lolitam caiva vigñeyam trayodaśa-vidham śiraḥ
Uro Bheda
आभुग्नमथ वनभुुग्नंतथा चैव प्रकम्पितम्।
उद्वावहतंसमंचैव ह्युरः पिववधंस्मृतम्॥
Ābhugnam-atha Nirbhugnam tathā caiva Prakampitam
Udvāhitam Samam caiva uraḥ pañca-vidham smṛtam
Pārśva Bheda
नतंसमुन्नतंचैव प्रसाररतववववतुते।
तथापसृतमेवतुपार्श्ुयोः कमुपिधा ॥
Natam Samunnatam caiva Prasārita Vivartite
tathā-Apasṛtam-eva-tu pārśvayoḥ karma pañcadhā
Kaṭī Bheda
वछन्ना चैव वनवृत्ता च रेवचता कम्पिता तथा ।
उद्वावहता चेवत कटी नाट्येनृत्तेच पिधा ॥
Chinnā caiva Nivṛttā ca Recitā Kampitā tathā
Udvāhitā ceti Kaṭī nāṭye nṛtte ca pañcadhā
Pāda Bheda
उद् घवितः समश्चैव तथाग्रतलसिरः ।
अवितः कु वितश्चैव पादः पिववधः स्मृतः ॥
Udghaṭṭitaḥ Samaś-caiva tathā-Agratalasañcaraḥ
Añcitaḥ Kuñcitaś-caiva pādaḥ pañca-vidhaḥ smṛtaḥ
Bāhu Bheda
वतयुगूर्ध्ुगतंचैव तथाधोमुख एव च ।
आववद्धश्चापववद्धश्च मण्डलस्वम्पिकिथा ॥
अवितः कु वितश्चैव पृष्ठगश्चेवत चोवदतः ।
बाहुप्रकारो दशधा नाट्यनृत्तप्रयोक्तृवभः ॥
Tiryak-Ūrdhvagatam caiva tathā-Adhomukha eva ca
Āviddhaś-ca-Apaviddhaś-ca Maṇḍala-Svastikas-tathā
Añcitaḥ Kuñcitaś-caiva Pṛṣṭhagaś-ceti coditaḥ
bāhu-prakāro daśadhā nāṭya-nṛtta-prayok-tṛbhiḥ
Ūru Bheda
किनंवलनंचैव िम्भनोद्वतुनेतथा ।
वनवतुनंपिैतान्यूरुकमाुवण कारयेत्॥
Kampanam Valanam caiva Stambhano-Udvartane tathā
Nivartanam pañca-etāni-ūru-karmāṇi kārayet
Jānu Bheda
संहतंकु वितंचाधुकु वितम्नतमुन्नतम्।
वववृतंसमवमतुक्तेजानुसप्तववधंबुधैः ॥
Samhatam Kuñcitam ca-Ardhakuñcitam Natam-Unnatam
Vivṛtam Samam-ityukte jānu sapta-vidham budhaiḥ
Jaṅghā Bheda
आववतुतंनतं वक्षप्तमुद्वावहतमथावप वा ।
पररवृत्तमथा चैव जङ्घाकमाुवण पिधा ॥
Āvartitam Natam Kṣiptam-Udvāhitam-athāpi vā
Parivṛttam-athā caiva jaṅghā-karmāṇi pañcadhā
Hasta Karaṇas
अपवेवितमेकं स्यादुद्वेवितमथा परम्।
व्याववतुतंतृतीयंतुचतुथंपररववतुतम्॥
Apaveṣṭitam-ekam syād-Udveṣṭitam-athā-param
Vyāvartitam tṛtīyam tu caturtham Parivartitam
Puruṣa Sthānas
वैष्णवंसमपादं च वैशाखंमण्डलंतथा ।
प्रत्यालीढं तथालीढं स्थानान्येतावन षण्णृणाम्॥
Vaiṣṇavam Samapādam ca Vaiśākham Maṇḍalam tathā
Pratyālīḍham tathā-Ālīḍham sthānānyetāni ṣaṇ-ṇṛṇām
Strī Sthānas
आयतंचाववहत्थंच अर्श्क्रान्तमथावप च
Āyatam ca-Avahittham ca Aśvakrāntam-athāpi ca
Nṛtta Hastas
चतुरश्रौ तथोद् वृत्तौ तथा तलमुखौ स्मृतौ ।
स्वम्पिकौ ववप्रकीणौ चाप्यरालखटकामुखौ ॥
आववद्धवक्रौ सूच्यास्यौ रेवचतावधुरेवचतौ ।
उत्तानववितौ चैव पल्लवौ च तथा करौ ॥
वनतम्बाववप ववज्ञेयौ के शबन्धौ तथैव च ।
लताख्यौ च तथा प्रोक्तौ कररहिौ तथैव च ॥
पक्षववितकौ चैव पक्षप्रद्योतकौ तथा ।
ज्ञेयौ गरुडपक्षौ च दण्डपक्षावतः परम्॥
ऊर्ध्ुमण्डवलनौ चैव पार्श्ुमण्डवलनौ तथा ।
उरोमण्डवलनौ चैव उरः पार्श्ाुधुमण्डलौ ॥
मुविकस्वम्पिकौ चावप नवलनीपद्मकोशकौ ।
अलपल्लवोल्बणौ च लवलतौ ववलतौ तथा ॥
Caturaśrau tathā-Udvṛttau tathā Talamukhau smṛtau
Svastikau Viprakīrṇau cāpi-Arālakhaṭakāmukhau
Āviddhavakrau Sūcyāsyau Recitau-Ardharecitau
Uttānavañcitau caiva Pallavau ca tathā karau
Nitambāvapi vijñeyau Keśabandhau tathaiva ca
Latākhyau ca tathā proktau Karihastau tathaiva ca
Pakṣavañcitakau caiva Pakṣapradyotakau tathā
jñeyau Garuḍapakṣau ca Daṇḍapakṣāvataḥ param
Ūrdhvamaṇḍalinau caiva Pārśvamaṇḍalinau tathā
Uromaṇḍalinau caiva Uraḥpārśvārdhamaṇḍalau
Muṣṭikasvastikau cāpi Nalinīpadmakośakau
Alapallava-Ulbaṇau ca Lalitau Valitau tathā
Bhū Cāris
समपादा म्पस्थतावताुशकटास्या तथैव च ।
अध्यवधुका चाषगवतववुच्यवा च तथापरा ॥
एडकाक्रीवडता बद्धा ऊरूद् वृत्ता तथाविता ।
उत्स्पम्पिताथ जवनता स्यम्पिता चापस्यम्पिता ॥
समोत्सररतमत्तल्ली मत्तल्ली चेवत षोडश ।
Samapādā Sthitāvartā Śakaṭāsyā tathaiva ca
Adhyardhikā Cāṣagatir-Vicyavā ca thathāparā
Eḍakākrīḍitā Baddhā Ūrūdvṛttā tathā-Aḍḍitā
Utspanditā Janitā Syanditā ca-Apasyanditā
Samotsarita-mattallī Mattallī ceti ṣoḍaśa
Ākāśa Cāris
अवतक्रान्ता ह्यपक्रान्ता पार्श्ुक्रान्ता तथैव च ।
ऊर्ध्ुजानुश्च सूची च तथा नूपुरपावदका ॥
डोलापादा तथावक्षप्ता आववद्धोद् वृत्तसंवज्ञते।
ववद् युद् रान्ता ह्यलाता च भुजङ्गत्रावसता तथा ॥
मृगप्लुता च दण्डा च रमरी चेवत षोडश ।
Atikrāntā hi-Apakrāntā Pārśvakrāntā tathaiva ca
Ūrdhvajānuś-ca Sūcī ca tathā Nūpurapādikā
Ḍolāpādā tathā-Ākṣiptā Āviddhā-Udvṛttā-saṃjñite
Vidyudbhrāntā hi-Alātā ca Bhujaṅgatrāsitā tathā
Mṛgaplutā ca Daṇḍā ca Bhramarī ceti ṣoḍaśa