108 Karanas Names and Its Meaning

Karana Ujjivanam link

Nritta Hasta


  1. Talapuṣpapuṭam ( तालपुष्पपुटम ): Handful of flowers

  2. Vartitam: Inverted

  3. Valitōrukam: Folded thigh

  4. Apaviddam: violently shaken

  5. Samanakam: Level nails

  6. Līnam: Inserted

  7. Swastikarēchitam: Whirling cross

  8. Manḍalaswastikam: Crossed Region

  9. Nikuṭṭakam: Shouldered arms

  10. Ardhanikuṭṭam: Half-shouldered arms

  11. Kaṭīchinnam: Split waist

  12. Ardharēchitam: half-whirl

  13. Vakśaswastikam: Crossed chest

  14. Unmattam: Frenzied

  15. Swastikam: Crossed

  16. Pṛṣṭhaswastikam: Crossed at the back

  17. Dikswastikam: Crossed

  18. Alātam:Circling

  19. Kaṭīsamam:Level waist

  20. Ākśiptarēchitam: To cast off

  21. Vikśiptākśiptam: Thrown over

  22. Ardhaswastikam: legs crossed in swastika

  23. Añchitam: Placing

  24. Bhujaṅgatrāsitam: Fear of a serpant

  25. Ūrdhvajānu: Raised knee

  26. Nikuñchitam: Bent

  27. Mattalli: Reeling drunkenly

  28. Ardhamattalli: Semi-intoxicated reeling

  29. Rēchitanikuṭṭam: Whirling shouldered arms

  30. Pādāpaviddakam: Piercing the heels

  31. Valitam: Folded in

  32. Gūrṇitam: Reeling

  33. Lalitam: Graceful

  34. Daṇḍapakśam: Stiff side

  35. Bhujaṅgatrastarēchitam: Reeling with bhujangastrasita

  36. Nūpuram: The anklet

  37. Vaiṣākharēchitam: Whirling limb

  38. Bhramaram: Bee

  39. Chaturam: Four fingers

  40. Bhujaṅgāñchitam: Serpent Touch

  41. Daṇḍarēchitam: Stiffened hands and legs

  42. Vṛśchikakuṭṭitam: Scoprpion in nikutta

  43. Kaṭībhrāntam: waist moved violently

  44. Latāvṛśchikam: Scorpion creeping down

  45. Chinnam: Split

  46. Vṛśchikarēchitam: Whirling scorpion

  47. Vṛśchikam: Scorpion

  48. Vyamsitam: Beguiled

  49. Pārśvanikuṭṭakam: Folded arms on the side

  50. Lalāṭatilakam: Forehead mark

  51. Krāntam: Bending kunchita leg back

  52. Kuñchitam: Angular bend

  53. Chakramaṇḍalam: Turning the body

  54. Urōmaṇḍalam: Chest region

  55. Ākśiptam: scattering

  56. Talavilāsitam: upturned toes

  57. Argaḷam: Barred

  58. Vikṣiptam: Throwing about above with hands and feet thrown backwards and sideways

  59. Āvartam: Whirlpool

  60. Dōlāpādam: Swinging the leg

  61. Vivṛttam: Unwound

  62. Vinivṛttam: Revered vivarta

  63. Pārśvakrāntam: Movement to one side

  64. Niṣumbhitam/Nistambhitam: Stamping

  65. Vidyutbhrāntam: A sudden flash

  66. Atikrāntam: A step forward

  67. Vivartitakam: unfolding

  68. Gajakrīḍitam: The sport of elephants

  69. Talasamsphoṭitam: Clapping

  70. Garuḍaplutam: The flight of Garuda

  71. Gaṇḍasūchī: Cheek Needle

  72. Parīvṛttam: Circling about

  73. Pārśvajānu: Knee to one side

  74. Gṛdrāvalīnakam: Kite-like

  75. Sannatam: Hands well bent

  76. Sūchī: Needle

  77. Ardhasūchī: Half-needle

  78. Sūchīviddham: Probling with a needle

  79. Apakrāntam: Oblique gait

  80. Mayūralalitam: Peacock’s grace

  81. Sarpitam: Creeping serpent

  82. Danḍapādam: Stick leg

  83. Harinaplutam: The flight of the deer

  84. Prēnkōlitam: Cradle swing

  85. Nitambam: posterior

  86. Skalitam: Tipped

  87. Karihastam: The elephant’s trunk

  88. PrasarpitamMoved to the front

  89. Simhavikrīḍitam: lion’s sport

  90. Simhākarṣitam: Lion’s sport

  91. Udvṛttam: Lifted up

  92. Upaśṛtam: Moved towards

  93. Talasaṅghaṭṭitam: Clapping palms

  94. Janitam: The origin

  95. Avahittakam: pointing fingers

  96. Nivēśam: Settling

  97. Ēlakākrīditam: A ram’s sport

  98. Ūrūdvṛttam: Twisted thigh

  99. Madaskalitam: Moving drunkenly

  100. Viṣṇukrāntam: Vishnu’s movements

  101. Sambhrāntam: Bewilderment

  102. Viśkhambam: Extended

  103. Udghaṭṭitam: Standing on tip toes

  104. Vṛśabhakrīḍitam: Bull’s sport

  105. Lōlitam: Rolling

  106. Nāgāpasarpitam: Serpentine movement

  107. Śakaṭāsyam: The cart wheel

  108. Gaṅgāvataranam: Descent of Ganga


अ-a

आ-ā

इ-i

ई-ī

उ-u

ऊ-ū

ऋ-ṛ

ए-e

ऐ- ai ओ - o औ - au

अं-ṁ

अः-ḥ

क- ka

ख- kha

ग- ga

घ- gha

ङ-ṅg /ṅ

च- ca

छ- cha ज - ja झ - jha ञ - jña ट - ṭ ठ - ṭha ड - ḍa ढ - ḍha ण - ṇa त - ta थ - tha द - da ध - dha न - na प - pa फ - pha ब - ba भ - bha

म- ma

य- ya

र- ra

ल- la

व- va

श- śa

ष-ṣa

स- sa

ह- ha

क्ष-kṣa

त्र- tra

ज्ञ- jña

Śiro Bheda

आकम्पितंकम्पितंच धुतम्ववधुतमेव च ।

पररवावहतोद्वावहतकं अवधुतंतथा अवितम्॥

वनहवितंपरावृत्तमुम्पिप्तंचाप्यधोगतम्।

लोवलतंचैव ववज्ञेयंत्रयोदशववधंवशरः ॥

Ākampitam Kampitam ca Dhutam Vidhutaṃeva ca

Parivāhita-Udvāhitakam Avadhutam tathā-Añcitam

Nihañcitam Parāvṛttam Utkṣiptam cāpi-Adhogatam

Lolitam caiva vigñeyam trayodaśa-vidham śiraḥ

Uro Bheda

आभुग्नमथ वनभुुग्नंतथा चैव प्रकम्पितम्।

उद्वावहतंसमंचैव ह्युरः पिववधंस्मृतम्॥

Ābhugnam-atha Nirbhugnam tathā caiva Prakampitam

Udvāhitam Samam caiva uraḥ pañca-vidham smṛtam

Pārśva Bheda

नतंसमुन्नतंचैव प्रसाररतववववतुते।

तथापसृतमेवतुपार्श्ुयोः कमुपिधा ॥

Natam Samunnatam caiva Prasārita Vivartite

tathā-Apasṛtam-eva-tu pārśvayoḥ karma pañcadhā

Kaṭī Bheda

वछन्ना चैव वनवृत्ता च रेवचता कम्पिता तथा ।

उद्वावहता चेवत कटी नाट्येनृत्तेच पिधा ॥

Chinnā caiva Nivṛttā ca Recitā Kampitā tathā

Udvāhitā ceti Kaṭī nāṭye nṛtte ca pañcadhā

Pāda Bheda

उद् घवितः समश्चैव तथाग्रतलसिरः ।

अवितः कु वितश्चैव पादः पिववधः स्मृतः ॥

Udghaṭṭitaḥ Samaś-caiva tathā-Agratalasañcaraḥ

Añcitaḥ Kuñcitaś-caiva pādaḥ pañca-vidhaḥ smṛtaḥ

Bāhu Bheda

वतयुगूर्ध्ुगतंचैव तथाधोमुख एव च ।

आववद्धश्चापववद्धश्च मण्डलस्वम्पिकिथा ॥

अवितः कु वितश्चैव पृष्ठगश्चेवत चोवदतः ।

बाहुप्रकारो दशधा नाट्यनृत्तप्रयोक्तृवभः ॥

Tiryak-Ūrdhvagatam caiva tathā-Adhomukha eva ca

Āviddhaś-ca-Apaviddhaś-ca Maṇḍala-Svastikas-tathā

Añcitaḥ Kuñcitaś-caiva Pṛṣṭhagaś-ceti coditaḥ

bāhu-prakāro daśadhā nāṭya-nṛtta-prayok-tṛbhiḥ

Ūru Bheda

किनंवलनंचैव िम्भनोद्वतुनेतथा ।

वनवतुनंपिैतान्यूरुकमाुवण कारयेत्॥

Kampanam Valanam caiva Stambhano-Udvartane tathā

Nivartanam pañca-etāni-ūru-karmāṇi kārayet

Jānu Bheda

संहतंकु वितंचाधुकु वितम्नतमुन्नतम्।

वववृतंसमवमतुक्तेजानुसप्तववधंबुधैः ॥

Samhatam Kuñcitam ca-Ardhakuñcitam Natam-Unnatam

Vivṛtam Samam-ityukte jānu sapta-vidham budhaiḥ

Jaṅghā Bheda

आववतुतंनतं वक्षप्तमुद्वावहतमथावप वा ।

पररवृत्तमथा चैव जङ्घाकमाुवण पिधा ॥

Āvartitam Natam Kṣiptam-Udvāhitam-athāpi vā

Parivṛttam-athā caiva jaṅghā-karmāṇi pañcadhā

Hasta Karaṇas

अपवेवितमेकं स्यादुद्वेवितमथा परम्।

व्याववतुतंतृतीयंतुचतुथंपररववतुतम्॥

Apaveṣṭitam-ekam syād-Udveṣṭitam-athā-param

Vyāvartitam tṛtīyam tu caturtham Parivartitam

Puruṣa Sthānas

वैष्णवंसमपादं च वैशाखंमण्डलंतथा ।

प्रत्यालीढं तथालीढं स्थानान्येतावन षण्णृणाम्॥

Vaiṣṇavam Samapādam ca Vaiśākham Maṇḍalam tathā

Pratyālīḍham tathā-Ālīḍham sthānānyetāni ṣaṇ-ṇṛṇām

Strī Sthānas

आयतंचाववहत्थंच अर्श्क्रान्तमथावप च

Āyatam ca-Avahittham ca Aśvakrāntam-athāpi ca

Nṛtta Hastas

चतुरश्रौ तथोद् वृत्तौ तथा तलमुखौ स्मृतौ ।

स्वम्पिकौ ववप्रकीणौ चाप्यरालखटकामुखौ ॥

आववद्धवक्रौ सूच्यास्यौ रेवचतावधुरेवचतौ ।

उत्तानववितौ चैव पल्लवौ च तथा करौ ॥

वनतम्बाववप ववज्ञेयौ के शबन्धौ तथैव च ।

लताख्यौ च तथा प्रोक्तौ कररहिौ तथैव च ॥

पक्षववितकौ चैव पक्षप्रद्योतकौ तथा ।

ज्ञेयौ गरुडपक्षौ च दण्डपक्षावतः परम्॥

ऊर्ध्ुमण्डवलनौ चैव पार्श्ुमण्डवलनौ तथा ।

उरोमण्डवलनौ चैव उरः पार्श्ाुधुमण्डलौ ॥

मुविकस्वम्पिकौ चावप नवलनीपद्मकोशकौ ।

अलपल्लवोल्बणौ च लवलतौ ववलतौ तथा ॥

Caturaśrau tathā-Udvṛttau tathā Talamukhau smṛtau

Svastikau Viprakīrṇau cāpi-Arālakhaṭakāmukhau

Āviddhavakrau Sūcyāsyau Recitau-Ardharecitau

Uttānavañcitau caiva Pallavau ca tathā karau

Nitambāvapi vijñeyau Keśabandhau tathaiva ca

Latākhyau ca tathā proktau Karihastau tathaiva ca

Pakṣavañcitakau caiva Pakṣapradyotakau tathā

jñeyau Garuḍapakṣau ca Daṇḍapakṣāvataḥ param

Ūrdhvamaṇḍalinau caiva Pārśvamaṇḍalinau tathā

Uromaṇḍalinau caiva Uraḥpārśvārdhamaṇḍalau

Muṣṭikasvastikau cāpi Nalinīpadmakośakau

Alapallava-Ulbaṇau ca Lalitau Valitau tathā

Bhū Cāris

समपादा म्पस्थतावताुशकटास्या तथैव च ।

अध्यवधुका चाषगवतववुच्यवा च तथापरा ॥

एडकाक्रीवडता बद्धा ऊरूद् वृत्ता तथाविता ।

उत्स्पम्पिताथ जवनता स्यम्पिता चापस्यम्पिता ॥

समोत्सररतमत्तल्ली मत्तल्ली चेवत षोडश ।

Samapādā Sthitāvartā Śakaṭāsyā tathaiva ca

Adhyardhikā Cāṣagatir-Vicyavā ca thathāparā

Eḍakākrīḍitā Baddhā Ūrūdvṛttā tathā-Aḍḍitā

Utspanditā Janitā Syanditā ca-Apasyanditā

Samotsarita-mattallī Mattallī ceti ṣoḍaśa

Ākāśa Cāris

अवतक्रान्ता ह्यपक्रान्ता पार्श्ुक्रान्ता तथैव च ।

ऊर्ध्ुजानुश्च सूची च तथा नूपुरपावदका ॥

डोलापादा तथावक्षप्ता आववद्धोद् वृत्तसंवज्ञते।

ववद् युद् रान्ता ह्यलाता च भुजङ्गत्रावसता तथा ॥

मृगप्लुता च दण्डा च रमरी चेवत षोडश ।

Atikrāntā hi-Apakrāntā Pārśvakrāntā tathaiva ca

Ūrdhvajānuś-ca Sūcī ca tathā Nūpurapādikā

Ḍolāpādā tathā-Ākṣiptā Āviddhā-Udvṛttā-saṃjñite

Vidyudbhrāntā hi-Alātā ca Bhujaṅgatrāsitā tathā

Mṛgaplutā ca Daṇḍā ca Bhramarī ceti ṣoḍaśa

Previous
Previous

Bharatanatyam Adavus and technical terms

Next
Next

The 9 Avatars of Maa Durga